Hanuman Kavach in English

Hanuman Kavach in English Shree Ganeshay Namah | Om asya shree panchamukha hanumat mantrasya Brahmaa rushihi Gaayatree chandaha Panchamukha viraata hanumaana devataa hreem beejam shreem shaktihi kraum keelakam kroom kavacham kraim astraaya phat iti digbandhah. Shree Garuda uvaacha  Atha dhyaanampravakshyaami |  Shrunu sarvaanga sundari | yat krutam devedevana dhyaanam hanumatah priyam || 1 ||  panchavaktram mahaabheemam … Read more

Panchmukhi Hanuman Kavach

Hanuman Kavach in Sanskrit/Hindi श्रीगणेशायनम: |ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:| गायत्रीछंद्: |पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्|श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्|क्रै अस्त्राय फ़ट्| इति दिग्बंध्:|श्री गरूड उवाच्||अथ ध्यानं प्रवक्ष्यामि| श्रुणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्||१|| पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्||२|| पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्||३|| अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्||४|| … Read more

पंचमुख हनुमान कवच

श्रीगणेशायनम: |ओम अस्य श्री पंचमुख हनुम्त्कवच मंत्रस्य ब्रह्मा रूषि:| गायत्रीछंद्: |पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्|श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्|क्रै अस्त्राय फ़ट्| इति दिग्बंध्:|श्री गरूड उवाच्||अथ ध्यानं प्रवक्ष्यामि| श्रुणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्||१|| पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्||२|| पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्||३|| अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्||४|| पश्चिमं गारुडं … Read more